A 193-4 Śāradātilaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 193/4
Title: Śāradātilaka
Dimensions: 28.5 x 13 cm x 111 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/61
Remarks:
Reel No. A 193-4 Inventory No. 62253
Title Śāradātilaka
Author Lakṣmaṇācārya
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, p. 146b, no. 5448
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 28.5 x 13.0 cm
Folios 111
Lines per Folio 8
Foliation figures on the verso, in the upper left-hand margin under the abbreviation śā.ti. and in the lower right-hand margin under the word rāma
Scribe Gaṃgā Viṣṇu
Date of Copying ŚS 1671
King Trivikrama Sena / Kāmāridatta Sena
Place of Deposit NAK
Accession No. 1/61
Manuscript Features
śāradātilakasyedaṃ pustakaṃ śrīmanmahārājādhirājaśrīman bhūpavaratrivikramasenadevasya ||
guṇiga(!)ṇāraṃbhe
patiti na kha(!)ṭinī susaṃbhramā(!) yasya ||
tasyāmbā yadi sutinī
vada baṃdhyā kīdṛśī bhavatī (!) ||
śrīmanmahārājādhirāja śrīśrīśrīśrīśrītrivikramasenasya suta śrīmanmahārājādhirājakāmāridattasya(!)daṃ pustakam
Excerpts
Beginning
śrīlaṃbodarāya namaḥ || ||
nityānaṃdavapur niraṃtaragalatpaṃcāśadarṇaiḥ kramād
vyāptaṃ yena carācarātmakam idaṃ śabdārtarūpaṃ jagat
śabdabrahma yad ūcire sukṛtinaś caitanyam aṃtargataṃ
tadvo vyād aniśaṃ śaśāṃkasadanaṃ vācam adhīśaṃ mahaḥ 1
aṃtasmitollasitam iṃdukalāvataṃsam
iṃdīvarodarasahodaranetraśobhi ||
hetus trilokavibhavasya naveṃdumauler
aṃtaḥpuraṃ diśatu maṃgalam ādarād vaḥ 2 (fol. 1v1–4)
End
ādāya sāram akhilaṃ nikhilāgamebhyaḥ
śrīśāradātilaka nāma cakāra taṃtraṃ ||
prājñaḥ sa eva paṭalair iha tattvasaṃkhyaiḥ
prītipradānavidhaye viduṣāṃ cirāya 88
anādyaṃtāśaṃbhor vapuṣi kāḷitārddhena vapuṣā
jagadrūpaṃ śaśvat sṛjati mahanīyām api giraṃ ||
sadarthā śabdārthas tanabharanatāśaṃkaravadhūr
bhavadbhūtyai (!) bhūyād bhavajanitaduḥkhaughaśamanī 89 || (fol. 112r2–5)
Colophon
|| iti śrīlakṣmaṇācāryaviracite śāradātilakataṃtre paṃcaviṃśatitamaḥ paṭalaḥ samāpta(!)m agamat śrībhavānīśakaraprasādos tv aniśaṃ ||
śrīśāke dvijarājasaptarasabhūyukte nabhomāsya ha
kṛṣṇe karkagate ravau prathamabhadrāyāṃ tithau gīḥ(!)patau ||
tantrāgryaṃ nanu śāradātilakanāmedaṃ kathaṃcid dvījo-
gaṃgāviṣṇur alīlikhan nṛpavarājñāgauravas tatparaḥ | (fol. 112r5–8)
trivikramasyottamavaṃśajasya
rājño manorañjanakaṃ supustakaṃ
yatpādapadmaṃ nṛpasaṃghaśīrṣo-
ruhaiḥ(!) pramṛṣṭaṃ viparādharamyaṃ || ||
mā dṛg dīnajanasyāśu vastrānnādi pa(!)dānataḥ ||
harannārttiṃ nṛpavaro jayatāṃ vai trivikramaḥ || ||
bhagnapṛṣṭi(!) kaṭigrīvā taptadṛṣṭir adhomukhaḥ ||
kaṣṭeba likhitaṃ gra(!)thaṃ putravat paripālayet || ||
kāvyakarttā svayaṃ vyāsaḥ lekhakosti vināyakaḥ ||
tayoḥ praskhalitaṃ cittaṃ mānuṣāṇāṃ ca kā kathā || ||
yasyedaṃ pustakaṃ sotitarāṃ jayatāṃ || ❁ || || ❁ ||
Microfilm Details
Reel No. A 193/4
Date of Filming 05-11-1971
Exposures 118
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 25v–26r, 61v–62r, 110v–111r
Catalogued by MS
Date 20-06-2008
Bibliography