A 193-4 Śāradātilaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 193/4
Title: Śāradātilaka
Dimensions: 28.5 x 13 cm x 111 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/61
Remarks:


Reel No. A 193-4 Inventory No. 62253

Title Śāradātilaka

Author Lakṣmaṇācārya

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p. 146b, no. 5448

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 28.5 x 13.0 cm

Folios 111

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śā.ti. and in the lower right-hand margin under the word rāma

Scribe Gaṃgā Viṣṇu

Date of Copying ŚS 1671

King Trivikrama Sena / Kāmāridatta Sena

Place of Deposit NAK

Accession No. 1/61

Manuscript Features

śāradātilakasyedaṃ pustakaṃ śrīmanmahārājādhirājaśrīman bhūpavaratrivikramasenadevasya ||

guṇiga(!)ṇāraṃbhe

patiti na kha(!)ṭinī susaṃbhramā(!) yasya ||

tasyāmbā yadi sutinī

vada baṃdhyā kīdṛśī bhavatī (!) ||

śrīmanmahārājādhirāja śrīśrīśrīśrīśrītrivikramasenasya suta śrīmanmahārājādhirājakāmāridattasya(!)daṃ pustakam

Excerpts

Beginning

śrīlaṃbodarāya namaḥ || ||

nityānaṃdavapur niraṃtaragalatpaṃcāśadarṇaiḥ kramād

vyāptaṃ yena carācarātmakam idaṃ śabdārtarūpaṃ jagat

śabdabrahma yad ūcire sukṛtinaś caitanyam aṃtargataṃ

tadvo vyād aniśaṃ śaśāṃkasadanaṃ vācam adhīśaṃ mahaḥ 1

aṃtasmitollasitam iṃdukalāvataṃsam

iṃdīvarodarasahodaranetraśobhi ||

hetus trilokavibhavasya naveṃdumauler

aṃtaḥpuraṃ diśatu maṃgalam ādarād vaḥ 2 (fol. 1v1–4)

End

ādāya sāram akhilaṃ nikhilāgamebhyaḥ

śrīśāradātilaka nāma cakāra taṃtraṃ ||

prājñaḥ sa eva paṭalair iha tattvasaṃkhyaiḥ

prītipradānavidhaye viduṣāṃ cirāya 88

anādyaṃtāśaṃbhor vapuṣi kāḷitārddhena vapuṣā

jagadrūpaṃ śaśvat sṛjati mahanīyām api giraṃ ||

sadarthā śabdārthas tanabharanatāśaṃkaravadhūr

bhavadbhūtyai (!) bhūyād bhavajanitaduḥkhaughaśamanī 89 || (fol. 112r2–5)

Colophon

|| iti śrīlakṣmaṇācāryaviracite śāradātilakataṃtre paṃcaviṃśatitamaḥ paṭalaḥ samāpta(!)m agamat śrībhavānīśakaraprasādos tv aniśaṃ ||

śrīśāke dvijarājasaptarasabhūyukte nabhomāsya ha

kṛṣṇe karkagate ravau prathamabhadrāyāṃ tithau gīḥ(!)patau ||

tantrāgryaṃ nanu śāradātilakanāmedaṃ kathaṃcid dvījo-

gaṃgāviṣṇur alīlikhan nṛpavarājñāgauravas tatparaḥ | (fol. 112r5–8)

trivikramasyottamavaṃśajasya

rājño manorañjanakaṃ supustakaṃ

yatpādapadmaṃ nṛpasaṃghaśīrṣo-

ruhaiḥ(!) pramṛṣṭaṃ viparādharamyaṃ || ||

mā dṛg dīnajanasyāśu vastrānnādi pa(!)dānataḥ ||

harannārttiṃ nṛpavaro jayatāṃ vai trivikramaḥ || ||

bhagnapṛṣṭi(!) kaṭigrīvā taptadṛṣṭir adhomukhaḥ ||

kaṣṭeba likhitaṃ gra(!)thaṃ putravat paripālayet || ||

kāvyakarttā svayaṃ vyāsaḥ lekhakosti vināyakaḥ ||

tayoḥ praskhalitaṃ cittaṃ mānuṣāṇāṃ ca kā kathā || ||

yasyedaṃ pustakaṃ sotitarāṃ jayatāṃ || ❁ || || ❁ ||

Microfilm Details

Reel No. A 193/4

Date of Filming 05-11-1971

Exposures 118

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 25v–26r, 61v–62r, 110v–111r

Catalogued by MS

Date 20-06-2008

Bibliography